Sanskrit Ch- कण्टकेनैव कण्टकम् ( 10/8/21)

 DATE- 3/8/21

DAY- TUESDAY

GRADE- 8 A  B

Topic Taught- कण्टकेनैव कण्टकम्

Ch explanation done.

Homework- पहले दस शब्द अर्थ लिखें। 

DATE- 10/8/21

DAY- TUESDAY

GRADE- 8 A  B

Topic Taught- कण्टकेनैव कण्टकम्

Homework- एकपदेन और पूर्णवाक्येन  उत्तर लिखे |


एकपदेन उत्तरं लिखत-(एक पद में उत्तर लिखिए-)
(क) व्याधस्य नाम किम् आसीत्?
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
(ग) कस्मै किमपि अकार्यं न भवति?
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
(ङ) सर्वः किं समीहते? ।
(च) नि:सहायो व्याघ्रः किमयाचत?
उत्तरम्:
(क) चंचलः,
(ख) वने (जाले),
(ग) क्षुधार्ताय,
(घ) लोमशिका,
(ङ) स्वार्थम्,
(च) प्राणाभिक्षाम्।

पूर्ण वाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)
(क) चञ्चलेन वने किं कृतम्?
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
(घ) चञ्चलः ‘मातृस्वसः!’ इति को सम्बोधितवान्?
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरम्:
(क) चंचलेन वने जालं विस्तारितम्।।
(ख) व्याघ्रस्य पिपासा जलं पीत्वा शान्ता अभवत्।
(ग) जलं पीत्वा व्याघ्रः अवदत्-‘साम्प्रतम् अहम् बुभुक्षितः अस्मि, इदानीम् अहं त्वां खादिष्यामि।’
(घ) चंचलः ‘मातृस्वसः!’ इति लोमशिकाम् सम्बोधितवान्।
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं प्रत्यावर्तत।

रेखांकित पदमाधृत्य प्रश्ननिर्माणम्-(रेखांकित पदों के आधार पर प्रश्न का निर्माण कीजिए-)
(क) व्याधः व्याघ्र जालात् बहिः निरसारयत्।
(ख) चञ्चल: वृक्षम् उपगम्य अपृच्छत्।
(ग) व्याघ्रः लोमशिकायै निखिल कथां न्यवेदयत्।
(घ) मानवाः वृक्षाणां छायायां विरमन्ति।।
(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।
उत्तरम्:
(क) कस्मात्,
(ख) कम्,
(ग) कस्यै,
(घ) केषाम्,
(ङ) कस्याः।

धातुं प्रत्ययं च लिखत-(धातु और प्रत्यय लिखिए-)
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q7.2
उत्तरम्:                      दृश् + तुमुन्, कृ + अनीयर्, पा + तुमुन्, खाद् + तुमुन्, कृ + क्त्वा।
धातुं प्रत्ययं च लिखत-(धातु और प्रत्यय लिखिए-)
NCERT Solutions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् Q7.2

Popular posts from this blog

English VIII A and B Chapter 1 Where love is, God is

English POEM Uphill

English Poem 2. The Brook