Sanskrit Ch - संसारसागरस्य नायकाः

 DATE - 25/11/20

DAY - WEDNESDAY 

TOPIC TAUGHT - संसारसागरस्य नायकाः 

READING DONE . TEXTUAL EXERCISE DONE IN CLASS.

HOMEWORK - Write question 1,2,3 in Notebook.

प्रश्न 2   पूर्णवाक्येन उत्तरत--

उत्तर 1. तड़ागाः अशेषे ही देशे निर्मीयन्ते स्। 

उत्तर 2. गजधराःसमाजस्य गम्भीर्यस्य मापकाः इत्ती रूपेण परिचिता। 

उत्तर 3. गजधराः नवनिर्माणस्य योजना प्रस्तुतवंती स्म, भाविष्याम आकलयन्ति स्म उपकरणभारान संगृहंति स्म। 

 उत्तर 4. गजधराः सम्माननीयाः। 

Popular posts from this blog

English VIII A and B Chapter 1 Where love is, God is

English POEM Uphill

English Poem 2. The Brook